Chant the nāmāvalī of Divine Mother, with full English translation.
Devyaṣṭottaraśatanāmāvalī
108 names of the Divine Mother
- Oṃ mahā lakṣmī namaḥ
Glory to Mahā Lakṣmī - Oṃ īśvarī namaḥ
Glory to the Goddess - Oṃ kamalā namaḥ
Glory to the lotus [-like] (Lakṣmī) - Oṃ chālā namaḥ
Glory to the moving (shaking, stirring) One - Oṃ bhūtī namaḥ
Glory to Existence - Oṃ hari-priyā namaḥ
Glory to the One who is dear to Viṣṇu - Oṃ padmā namaḥ
Glory to the lotus [-like] (Lakṣmī) - Oṃ padmā-layā namaḥ
Glory to the lotus-dweller - Oṃ sampat namaḥ
Glory to the One who is prosperity - Oṃ ucchaiḥ namaḥ
Glory to the haughty/intense One - Oṃ śrī namaḥ
Glory to the auspicious One (Lakṣmī) - Oṃ padmā-dhārinī namaḥ
Glory to the lotus-wearer - Oṃ durgā namaḥ
Glory to Durgā - Oṃ ambā namaḥ
Glory to Mother - Oṃ gaṅgā namaḥ
Glory to Gaṅgā - Oṃ śāradā namaḥ
Glory to Śāradā (who represents knowledge and joy) - Oṃ tārā namaḥ
Glory to the liberator - Oṃ umā namaḥ
Glory to Umā [lit. ‘One who is Light’] - Oṃ lalitā namaḥ
Glory to the beloved (charming/tender/playful) One - Oṃ rādhā namaḥ
Glory to Rādhā [lit. ‘prosperity’, ‘success’] - Oṃ sītā namaḥ
Glory to Sītā - Oṃ jagan-mātā namaḥ
Glory to the Universal Mother - Oṃ giri-jā namaḥ
Glory to the mountain-born - Oṃ śyāmā namaḥ
Glory to the dark[-coloured] One - Oṃ eka-jātā namaḥ
Glory to the single creation/origin (‘One and only’) - Oṃ guru-guhā namaḥ
Glory to the refuge of gurus - Oṃ anna-pūrṇā namaḥ
Glory to the food-filled One - Oṃ nīla-sarasvatī namaḥ
Glory to the dark-blue Sarasvatī (a fierce aspect of Tārā) - Oṃ śākam-bharī namaḥ
Glory to the herb/vegetable nourisher - Oṃ mahā-devī namaḥ
Glory to the Great Goddess - Oṃ brahmāṇī namaḥ
Glory to the female Brahmā (Sarasvatī) - Oṃ rudrāṇī namaḥ
Glory to the female Rudra (Durgā) - Oṃ vaiṣṇavī namaḥ
Glory to the female Viṣṇu (Lakṣmī) - Oṃ nārāyaṇī namaḥ
Glory to the refuge of mankind - Oṃ mohinī namaḥ
Glory to the deceiver (Viṣṇu took a female form to trick demons) - Oṃ ūrvaśī namaḥ
Glory to the immense One (Personification of the Dawn) - Oṃ varāhī namaḥ
Glory to the boar (female Varāha – the 3rd Avatāra of Viṣṇu) - Oṃ sundarī namaḥ
Glory to the beautiful One - Oṃ jananī namaḥ
Glory to Mother [lit. ‘birth giver’] - Oṃ nāra-siṃhī namaḥ
Glory to the female Nāra-siṃha (Man-lion) - Oṃ hara-siddhī namaḥ
Glory to the ability of the destroyer (Śiva) - Oṃ mahā-rātri namaḥ
Glory to the great-night - Oṃ kāla-rātri namaḥ
Glory to the black-night - Oṃ padmā-vatī namaḥ
Glory to the lotus-bearer - Oṃ śiva-dūtī namaḥ
Glory to Śiva’s messenger - Oṃ śaila-putrī namaḥ
Glory to the daughter of the mountain - Oṃ siṃha-vāhinī namaḥ
Glory to the lion-rider - Oṃ vindhya-vāsinī namaḥ
Glory to the mountain-dweller - Oṃ mātā-bhavanī namaḥ
Glory to the mother of Existence - Oṃ maheśvarī namaḥ
Glory to the Great Goddess - Oṃ śaṅkarī namaḥ
Glory to the female Śaṅkara (i.e. Parvatī) [lit. ‘beneficent’] - Oṃ durgeśvarī namaḥ
Glory to Goddess Durgā [implies overcoming of difficulty] - Oṃ jagad-īśvarī namaḥ
Glory to the Universal Goddess - Oṃ bhuvaneśvarī namaḥ
Glory to the Goddess of the earth - Oṃ tri-pura-sundarī namaḥ
Glory to Tripurasundarī [lit. ‘The Beauty of the Three Citadels’] - Oṃ rāja-rājeśvarī namaḥ
Glory to Rājarājeśvarī [lit. ‘Goddess of the King of Kings’] - Oṃ parameśvarī namaḥ
Glory to the Supreme Goddess - Oṃ sureśvarī namaḥ
Glory to the Goddess of the Gods - Oṃ siddheśvarī namaḥ
Glory to the Goddess of accomplishment - Oṃ sarveśvarī namaḥ
Glory to the Goddess of all - Oṃ kāmeśvarī namaḥ
Glory to the Goddess of desire - Oṃ kamaleśvarī namaḥ
Glory to the Goddess of the lotus - Oṃ akhilāṇḍeśvarī namaḥ
Glory to the Goddess-ruler of the Universe - Oṃ śaśī-śekharī namaḥ
Glory to the One who wears the Moon as a diadem - Oṃ bhayaṅkarī namaḥ
Glory to the One who instills fear - Oṃ devī-kuṇḍalinī namaḥ
Glory to the ‘serpentine power’ of the Goddess - Oṃ satya-svarūpinī namaḥ
Glory to the One whose own nature is Truth - Oṃ prema-pradāyinī namaḥ
Glory to the giver of love - Oṃ ānanda-dāyinī namaḥ
Glory to the giver of bliss - Oṃ pālinī namaḥ
Glory to the protector - Oṃ paṭṭinī namaḥ
Glory to Paṭṭinī (Goddess of fertility and health) - Oṃ kumārī namaḥ
Glory to the young princess - Oṃ kaumārī namaḥ
Glory to the adolescent (Śakti of Skanda – Kumāra) - Oṃ savitrī namaḥ
Glory to the stimulator/inciter (part of the power of the Sun) - Oṃ gāyatrī namaḥ
Glory to the singer (embodiment of the Vedic gāyatrī metre) - Oṃ bhagavatī namaḥ
Glory to the Blessed One (a Tantric form of Lakṣmī) - Oṃ jagad-dhātrī namaḥ
Glory to the creator of the universe (associated with Sarasvatī) - Oṃ gaurī namaḥ
Glory to the fair One - Oṃ a-ditī namaḥ
Glory to the boundless One [lit. ‘unbroken’, ‘undivided’] - Oṃ vaḷḷī namaḥ
Glory to Vaḷḷī (Wife of Skanda) - Oṃ devānī namaḥ
Glory to Devānī (Wife of Skanda) - Oṃ indrāṇī namaḥ
Glory to the female Indra - Oṃ rukmaṇī namaḥ
Glory to Rukmaṇī (Wife of Kṛṣṇa) - Oṃ śiva-śivā-bhavānī namaḥ
Glory to Existence – Śiva and Śivā (male and female) - Oṃ chandī namaḥ
Glory to the ferocious One - Oṃ chāmuṇḍī namaḥ
Glory to the emaciated One - Oṃ parvatī namaḥ
Glory to Parvatī (Wife of Śiva) - Oṃ bhairavī namaḥ
Glory to the terrifying One (female Bhairava) - Oṃ kāśī namaḥ
Glory to the shining One [linked to Vārāṇasī – ‘City of Light’] - Oṃ mātaṅgī namaḥ
Glory to the elephant (fierce child of Kaśyapa & Krodhavaśā) - Oṃ jagad-ambi namaḥ
Glory to the Universal Mother - Oṃ mahā-māyā namaḥ
Glory to the Great Illusion - Oṃ mahā-śakti namaḥ
Glory to Great Power - Oṃ kāmākṣī namaḥ
Glory to the One of desirous-glance - Oṃ mīnākṣī namaḥ
Glory to the One of fish[-shaped] eye - Oṃ kālikā namaḥ
Glory to the black-coloured One - Oṃ kālyai namaḥ
Glory to Kālī [lit. ‘the black One’] - Oṃ kālī namaḥ
Glory to Kālī - Oṃ mahā-kālī namaḥ
Glory to the Great Kālī - Oṃ bhadra-kālī namaḥ
Glory to the Dear Kālī - Oṃ śyāma-kālī namaḥ
Glory to the Dark Kālī - Oṃ nitya-kālī namaḥ
Glory to the Eternal Kālī - Oṃ rakṣa-kālī namaḥ
Glory to the Protecting Kālī - Oṃ ānanda-kālī namaḥ
Glory to the Blissful Kālī - Oṃ mahiṣāsura-mardinī namaḥ
Glory to the killer of the demon Mahiṣa - Oṃ elo-keśī namaḥ
Glory to the One with dishevelled hair - Oṃ mukta-keśī namaḥ
Glory to the One with loose/flowing hair - Oṃ rakta-danta dig-ambare namaḥ
Glory to the One who is naked [lit. ‘sky-clad’] with bloody-teeth
This chant is available on the album ‘Devotions to Divine Mother’ – available to stream, download or order on CD.